संस्कृत (VERBS)

ROOT-VERB NOUNS ADJECTIVES VERBS ADVERB PREPOSITION
अट् vagus , halluc
अर्घ - valorem
अर्च् - cultus
अर्ज् -
अर्थ् - significatio
अर्प् - offer
अर्ह् - अर्हति merentur
आश hope spes दुराशा , आश्वासन , विश्वास , आशा , अभिलाषा , अत्याशा
इट् – एटति go
इष् – इच्छति; एषति vis चिकिर्षा
ईक्ष् (īkṣ) - अवेक्षे vide निरीक्षे(look) , समीक्षय (infront)
उत् - उद्यत: crescere
उद्दल् –  उद्दलति schizo ,
उद्दा – उद्ददाति datum
ऋच् - lauda
ऋज् - tenere
कथ् - कथयती narrate
कम्प् - कंप
कर्त , कर्तयति secare
कष् – कषति experiri
कांक्षा - काङ्क्षति
काश् - काशते lucidere , luminare
कास् – कासते tussis
कुप्- कुप्यते Iratus
कुसुम् - florere
कुस्य - कुस्यती amplexus
कूज् humm
कूर्द् - कूर्दती jump
कृ - do
कृष् - कर्षति , कृशती aratrum
कॢप् - कल्प imaginari
क्रम - kramati series
क्रीड् - क्रीड़ाती ludere
क्रुद्ध - Iratus
क्रोश् - क्रोशती clamare
क्लिश् – क्लिश्नाति tormentum
क्लेद्य् - क्लेद्यती humidum
क्वथ् calidum
क्षम् - tolerare
क्षर् pereat
क्षि - क्षयति interitus
क्षिप् - throw
क्षुट् - क्षुटयति , क्षोटयति lapsus
क्ष्मील् ictu
खंड् - खंड्यती craticulae
खन् - खनती fodere “
खाद् manducare
गँधती odor
गणयती numerare
गद् - गदती pugna
गम् go आगम(come), समागता(gather) , उपसंगम्य(approach) , प्रतिगम(toward) ,
गर्ज् rugiet
गर्ह् - गर्हति queri
गाह् - गाहते immergere
गिल् - गिलती HAUSTUS
गुह् - गुप्यती celare
गृह accipere
गॄ - गृणाति
गै - गायती cantare
ग्रथ्न् ligare
ग्रसते hirundo
घट् - घातयति laedere
घूर्ण् rotate
घृ  – घरति luceat
घृष् fricare
घोल् - घोलयति miscere
घोष् - घोषयति nuntiare
घ्नती impediunt घ्नत , विघ्न (obstruct)
घ्रा जिघ्राति odor
चंड् - चन्डयति intendet
चक्ष् - चक्षति , चेष्ठती gustus , experiri
चर् move
चर्च् - चर्चायति de ”
चिंतयती cogitare
ची collect
चुट् - चुटती prement
चुम्ब् - चुंबती osculum
चूर्ण् - चूर्णाती tere
चूल्यती coquus
चेत् - चेतयति moneo
चोरयती furantur
च्युत TRANSFERO
च्व् - च्वन्ती cadere
छित्व - छिंदती lacrima
छिद् - terebro
जन् - जायते nativitas born(जायते )
जप् mussitare
जम्ह - जंहति sprawl
जल् acuti
जल्प garriunt
जि - जयति victoriam विजय(victory) , पराजित(defeat) , जयति
जीव् – जीवति vivere
जृ fiet
ज्ञ – जानति scire
ज्युत् rutilans
ज्वर् - febris
ज्वल् luceat
तन् –  तनोति proten
तप् –  तपति calidum
तप् –  तपति calidum
तुज् – तोजयति laedere
तृ - तर् transire
त्यज् - त्यजति relinquo
त्रस् – त्रस्यति tremefacit
त्रुट् - error
त्वच् - tactus
दंश् mordere
दध्म् - ictu
दह् - दह्यते ardeat परिदह्यते
दा dare दत्त , प्रदा – प्रदत्ते - प्रदान
दिग्ध - infectus प्रदिघ्दान
दीप् lux
दुष् - दुष्यति corrumpo प्रदूष्यंति
दृश् - पश्यति vide पश्यति • (páśyati) , अनुपश्यमि(foresee , पश्यैताम (behold, प्रपस्यद्भि
धाव् - धावती Curre
धे – धयति sugere
ध्वृ - ध्वंसति perdere
नम् salutant
नश् - नाशयति pereat प्रनश्यन्ती
नाद् - sonitus अभ्युनाद्यान(thunder) , विनाद्य (sound)
निंद् culpa
निस् expellere
नी - नय plumbum
पच् – पचति coquus
पठ् studium
पत् cadere
पद् – पद्यते cadere उपपद्यते ,
पर्द् –  पर्दति turbo
पा – पाययति bibere पीयते
पिठ् – पेठति beat
पीड् torcular “
पुट् complicare
पुष् nutriunt
पू mundare
पूय fœtor;
प्रछ् – पृच्छति quaeritur?
प्री - प्रियति quaeso
प्लु – प्लवते supernatet
बन्ध् - ligare
बुध् – बुधय्ति expergiscimini बुध्यते , दुर्बुद्धे , निबोध
बृह् - dilata
ब्रू - ब्रावित loqui
बल दुर्बल
भज् - divide
भञ - confractus
भा - भायते rutilans
भिक्षते {भिक्ष्} oro
भू – भावयति fiet
भू – भ्वति fiet
भू – भ्वति fieri
भूष् - ornare
भृ – भरति Ursa
भ्यस् – भ्य्सते timor
भ्रमति vagari भ्रमित , भ्रष्ट , केंद्रभ्रष्ट
भ्लाश् – भ्लाशते fulgent
मज्ज् - मज्जती lavari
मसृण smooth
मि –  मिरोति metimur
मिश्र् – मिश्रयति miscere
मृ – मरति mori
मृ –  मारयति Occidere
मृज् smooth
म्ना – मनति cogitare मनस्य , मनोरंजन , मनमोहक , वैमनस्य , दौर्मनस्य
म्रद् emollire
मोह मोह , सम्मोह , मूढ़ ,
यक्ष् apparent
यभ्- यभति sexus
यात् - याति venire
युज् join
युत् - युत्सा pugna प्रतियोत्स्यामी , युयुत्सव
रक्ष् - रक्षति custodia रक्षितम
रञ्ज् redden
रट् - रटति repetere
रस् - रसितुम् rugiet
राज् - lex
रिच् - relinquere
री – रीणाति Liber
रु – रवीति rugiet
रुज् - infirmum
रुद् – रोदिति flere
रुध् prohibere
रै – रैयति latrare
लक्ष् propositum
लग् - attach
लभ् – लभते accipere
लर्द् - लर्दयति onus
लल् – लालयति blandientur
लस् – लसति amplexus
लस्ज् erubesco
लिख् - scribe ”
लिप् – लिम्पयति join
लिप् – लेपयति emplastrum
लिह् – लिहति lambere
ली - adhaerere
लुभ् – लुभति cupiditas
वद्-वदति argumentari
वम् - comit
वल् – वलते vertere
वह –  वहति influunt
वह् - gesturum
वांछ् vis
वाच् loqui उक्त ,
वात् - वाती ictu
वास् vivere
विदृ split
विद् – विदति intelligere विन्दति
विधृ - व्यदर्धरति separatum व्यादर्यात
विश् ( विशति ) intrare उपविश (sit)
वीक् - विकसती florere
वृ – वरति; वरयति eligere
वृज (वर्जति ) excludere
वृत् – वर्तते vertere निवर्तितुम , वर्तयति , वर्तुल
वृध् - canus
शंश् lauda
शक् - शक्नोति potest आसक्ति , शक्तिहीन , शक्तिमान , शक्ति , शक्नोमी
शास् - शासते gubernare
शिक्ष् - शिक्षति discite
शी - somnum
शुच् - cogitare
शुष् – शुषति sicco परिशुष्यति
शृ audire
श्यै (शीयति ) frigus
श्रम् – श्राम्यति , श्रमति defessus
श्रि - श्रयति tectumque
श्लीष्ठ् stricta
श्वस् respirare
श्वित् – श्वेतते clara
षप् - maledictio
सञ - per “
सद् – सीदति sit सीदन्ती , उत्साद्यते
सर्प् - serpat
साध् recta
सीद् - mergi
सुट्ट् vadum
सृज - creo विसृज्य ,
स्कन्द् - allevans ”
स्खल् lapsus
स्था stand
स्थापया locus
स्पष् - exploratorem
स्फुर् - स्फुरति widen
स्मित risus
स्रंस् - स्रंसते lapsus
स्रु - स्रावति secrete
स्वद् –  स्वदते dulcis
स्वप् – स्वपिति somnum
स्विद् (स्वेदयति ) sudore
हन् - हन्ति Occidere उपहत , हत्या
हर् levare
हस् rideat
हा - हानि noxa
हिंस् - tormentum
हृष - हर्षम gaudium
सौहार्द, हार्दिक
  • रचना - रच्
  • निर्माण - निर्म
  • वर्ण - वर्णायति
QR Code
QR Code dictionary:etymology:sanskrit-vervs3 (generated for current page)