sa:highest-person

This translation is older than the original page and might be outdated. See what has changed.
  • I am - अहं अस्मि (aham asmi)
  • I was - अहं अभवम् (aham abhavam)
  • I will be - अहं भविष्यामि (aham bhaviṣyāmi)
  • We are - वयं स्मः (vayam smaḥ)
  • We were - वयं अभवामः (vayam abhavāmaḥ)
  • We will be - वयं भविष्यामः (vayam bhaviṣyāmaḥ)
  • I am: अहमस्मि (aham asmi)
  • I became: अभवम् (abhavam)
  • I will become: भविष्यामि (bhaviṣyāmi)
  • We are: वयमस्मः (vayam asmaḥ)
  • We became: अभवामः (abhavāmaḥ)
  • We will become: भविष्यामः (bhaviṣyāmaḥ)
  • I must - अवश्यं भविष्यति (avashyam bhavishyati)
  • I should - आवश्यकं करोमि (aavashyakam karomi)
  • I shall - भविष्यामि (bhavishyami)
  • I may - संभवति (sambhavati)
  • I could - शक्तः अस्मि (shaktah asmi)
  • I can - शक्तः अस्ति (shaktah asti)
  • I have - अस्ति मम (asti mama)
  • I had - अभवत् (abhavat)
  • I am here - अहं इदानीं इच्छामि (aham idanim icchami)
  • I was here - अहं इदानीं अस्तितः (aham idanim astitah)
  • I was there - अहं तत्र अस्तितः (aham tatra astitah)
  • I am there - अहं तत्र इच्छामि (aham tatra icchami)
अहम (aham)
अहम (aham) अस्मि अहम अस्मि अहम पठामि
आवाम्
आवाम् स्वः आवाम् स्वः आवाम् पठावः
वयम्
वयम् स्मः वयम् स्मः वयम् पठामः
CASE CASE NAME SINGULAR DUAL PLURAL
case 1 nominative
अहम (aham) आवाम् वयम्
case 2 accusative
माम् /मा [maam) = {मुझे - mujhe } आवाम् /नौ अस्मान् /नः
case 3 instrumental
मया आवाभ्याम् असमाभिः
case 4 dative
मह्यम् , में [mahyam ] {मेरे लिए , मुझको } आवाभ्याम् ,नौ अस्मभ्यम् ,नः
case 5 ablative
मत् आवाभ्याम् अस्मत्
case 6 genitive
मम् ,में {mam } {मेरा / मेरी } आवयोः ,नौ अस्माकम् ,नः
case 7 locative
मयि {mayi} - मुझमें आवयोः अस्मासु
  • अधः भूमिः अस्ति
  • उपरि आकाशः अस्ति
  • मम उपरि पुस्तकम् अस्ति
  • मम दक्षिणतः पुस्तकम् अस्ति
  • मम वामतः पुस्तकम् अस्ति
  • मम पृष्ठतः पुस्तकम् अस्ति
  • मम पुरतः गणकयन्त्रम् अस्ति
  • मम अधः पुस्तकम् अस्ति
  • मैं (main) - अहम् (aham)
  • मैंने (mainne) - अहम् कृतवान् (aham kritavān)
  • मुझमें (mujhmein) - मम अन्तरे (mama antare)
  • मुझपर (mujhpar) - मम उपरि (mama upari)
  • मुझमें से (mujhmein se) - ममात् सन्निहितात् (mamāt sannihitāt)
  • मुझसे (mujhse) - ममात् (mamāt)
  • मुझको (mujhko) - मम मा (mama mā)
  • मुझे (mujhe) - माम् (mām)
  • मेरा (mera) - मम (mama)
  • मुझसा (mujhsa) - मम सदृशः (mama sadṛśaḥ)
  • मुझतक (mujhtak) - ममात् कान्तक (mamāt kāntaka)
  • मेरे ऊपर (mere upar) - मम उपरि (mama upari)
  • मेरे नीचे (mere neeche) - मम अधः (mama adhaḥ)
  • मेरे पीछे (mere piche) - मम पश्चात् (mama paścāt)
  • मेरे पास (mere paas) - मम निकटे (mama nikate)
  • मुझसे दूर (mujhse door) - ममात् दूरात् (mamāt dūrāt)
  • मेरी ओर (meri or) - मम दिशः (mama diśaḥ)
  • मेरे लिए (mere liye) - ममार्थाय (mamārthāya)
  • मेरे अंदर (mere andar) - मम अन्तरे (mama antare)
  • मेरे बाहर (mere bahar) - मम बहिः (mama bahiḥ)
  • मेरा दिल (mera dil) - मम हृदयम् (mama hṛdayam)
  • मेरा दिमाग (mera dimaag) - मम बुद्धिः (mama buddhiḥ)
  • मेरी ताकत से (meri taakat se) - मम शक्तिना (mama śaktinā)
  • मेरी वजह से (meri wajah se) - मम कारणात् (mama kāraṇāt)
  • मेरे सामने से (mere saamne se) - मम समीपात् (mama samīpāt)
  • मेरे पीछे से (mere piche se) - मम पश्चात् (mama paścāt)
Enter your comment. Wiki syntax is allowed:
 

This topic does not exist yet

You've followed a link to a topic that doesn't exist yet. If permissions allow, you may create it by clicking on Create this page.

  • sa/highest-person.txt
  • 2023/03/25 05:36
  • brahmantra