QUALITY ROOT VERBS

  • वीक् - विकसती(bloom)
  • कुसुम् -(blossom)
  • श्वित् – श्वेतते(bright)
  • दह् - दह्यते(burn) , चंड् - चन्डयति(intensify)
  • रञ्ज्(redden)
  • श्यै (शीयति )(cool)
  • वृध् -(aging)
  • शुष् – शुषति(dry)
  • मसृण(smooth)
  • मृज्(smooth)
  • म्रद्(soften)
  • बृह् -(enlarge)
  • तप् –  तपति(hot)
  • क्लेद्य् - क्लेद्यती(moist)
  • (LIGHT AND FIRE)
  • भ्लाश् – भ्लाशते(glitter)
  • ज्युत्(glow)
  • भा - भायते(glow)
  • ज्वर् -(fever)
  • काश् - काशते(shine)
  • दीप्(light)
  • घृ  – घरति(shine)
  • ज्वल्(shine)
  • क्वथ्(warm)
  • स्फुर् - स्फुरति(widen)
  • श्लीष्ठ्(tighten)
  • साध्(straighten)
  • ऋज् -(stretch)
  • तन् –  तनोति(stretch)
  • स्विद् (स्वेदयति )(sweat)
  • स्वद् –  स्वदते(sweet)
  • त्वच् -(touch)
  • पूय(stink)
  • सुट्ट्(shallow)
  • जल्(sharp)
QR Code
QR Code dictionary:sanskrit_verb_roots_quality (generated for current page)