VERB ROOTS FOR EMOTIONS

VERB ROOTS OF QUALITY

  • निंद्(blame) , गर्ह् - गर्हति(complain)
  • ऋच् -(praise) , शंश्(praise)
  • कुप्- कुप्यते(angry) , क्रुद्ध -(angry)
  • क्रोश् - क्रोशती(cry)
  • कांक्षा - काङ्क्षति(desire) , इष् – इच्छति; एषति(wish) , वांछ्(wish)
  • भ्यस् – भ्य्सते(fear)
  • हस्(laugh) , हृष - हर्षम(joy)
  • हा - हानि(harm) , घट् - घातयति(hurt) , तुज् – तोजयति(hurt)
  • लस्ज्(blush)
  • लल् – लालयति(caress) , लस् – लसति(embrace) , कुस्य - कुस्यती(hug) , चुम्ब् - चुंबती(kiss)
  • दुष् - दुष्यति(corrupt) , लुभ् – लुभति(greed)
  • गणयती(count)
  • प्री - प्रियति(please)
  • पू(purify)
  • हर्(relieve)
  • नम्(salute)
  • यभ्- यभति(sex)
  • रुज् -(sick)
  • गॄ - गृणाति(invoke)
  • रुद् – रोदिति(weep)
  • श्रम् – श्राम्यति , श्रमति(tired)
  • क्लिश् – क्लिश्नाति(torment)
  • हिंस् -(torture)
  • जि - जयति(victory)

more violent

  • गद् - गदती(fight) , युत् - युत्सा(fight)
  • पिठ् – पेठति(beat)
  • कृष् - कर्षति , कृशती(plough)
  • खन् - खनती(dig)
  • कृ -(do)
  • छिद् -(drill)
  • पीड्(press)
  • चुट् - चुटती(pinch)

more nicely

  • भूष् -(adorn)
QR Code
QR Code dictionary:sanskrit_verb_roots_emotions (generated for current page)