sa:other-person

SINGULAR
सः सा तत् सः गच्छति सा गच्छति तत् गच्छति
DUAL
तौ ते ते तौ गच्छतः ते गच्छतः ते गच्छतः
PLURAL
ते ताः तानि ते गच्छन्ति ताः गच्छन्ति तानि गच्छन्ति

These pronouns are used to describe a person present far away from the location where the speaker is standing, while in hindi it can be described as vah(वह) but it does not differentiate between male and female.

hindi sanskrit english
वह /उस आदमी सः he (far) /that man
वह /उस औरत सा she (far) /that woman
वह /उस वस्तु तत् it (far) /that object

Masculine Declensions of Pronoun तत् –

CASE CASE NAME SINGULAR DUAL PLURAL
case 1 nominative
सः तौ ते
case 2 accusative
तम तौ तान
case 3 instrumental
तेन ताभ्याम् तैः
case 4 dative
तस्मै ताभ्याम् तेभ्यः
case 5 ablative
तस्मात् ताभ्याम् तेभ्यः
case 6 genitive
तस्य तयोः तेषाम्
case 7 locative
तस्मिन तयोः तेषु

Feminine Declensions of Pronoun तत् –

CASE CASE NAME SINGULAR DUAL PLURAL
case 1 nominative
सा ते ताः
case 2 accusative
ताम ते ताः
case 3 instrumental
तया ताभ्याम्
case 4 dative
तस्यै ताभ्याम् तभ्यः
case 5 ablative
तस्याः ताभ्याम् ताभ्यः
case 6 genitive
तस्याः तयोः तासाम्
case 7 locative
तस्याम् तयोः तासु

Neuter Declensions of Pronoun तत् –

CASE CASE NAME SINGULAR DUAL PLURAL
case 1 nominative
तत् ते तानि
case 2 accusative
तत् ते तानि
case 3 instrumental
तेन ताभ्याम् तैः
case 4 dative
तस्मै ताभ्याम् तेभ्यः
case 5 ablative
तस्मात् ताभ्याम् तेभ्यः
case 6 genitive
तस्य तयोः तेषाम्
case 7 locative
तस्मिन् तयोः तेषु

FORM HINDI SANSKRIT ENGLISH
masculine यह/इस आदमी एषः he (near) / this man
feminine यह/इस औरत एषा she (near) / this woman
neuter यह/इस वस्तु एतत् it (near ) / this object
Masculine by him(near) /for him (near) / to him (far) ,
Feminine by her ( near ) / for her (near) /
Mas.posessive his's
Fem.posessive her's (near)

Masculine Declensions of Pronoun एतत्

First (or Nominative case) प्रथमा एषः एतौ एते
Second (or Accusative case) द्वितीया एतम्, एनम् एतौ, एनौ एतान्, एनान्
Third (or instrumental case) तृतीया एतेन एताभ्याम् एतैः
Fourth (or Dative case) चतुर्थी एतस्मै एताभ्याम् एतेभ्यः
Fifth (or Ablative case) पञ्चमी एतस्मात् एताभ्याम् एतेभ्यः
Sixth (or genitive case) षष्ठी एतस्य एतयोः, एनयोः एतेषाम्
Seventh (or Locative case) सप्तमी एतस्मिन् एतयोः, एनयोः एतेषु

Feminine Declensions of Pronoun एतत्

‘case’ विभक्ति Singular एकवचनम् Dual द्विवचनम् Plural बहुवचनम्
First (or Nominative case) प्रथमा एषा एते एताः
Second (or Accusative case) द्वितीया एताम्, एनाम् एते, एने एताः, एनाः
Third (or instrumental case) तृतीया एतया, एनया एताभ्याम् एताभिः
Fourth (or Dative case) चतुर्थी एतस्यै एताभ्याम् एताभ्यः
Fifth (or Ablative case) पञ्चमी एतस्याः एताभ्याम् एताभ्यः
Sixth (or genitive case) षष्ठी एतस्याः एतयोः, एनयोः एतासाम्
Seventh (or Locative case) सप्तमी एतस्याम् एतयोः, एनयोः एतासु

Neuter Declensions of Pronoun एतत्

First (or Nominative case) प्रथमा एतत्, एतद् एते एतानि
Second (or Accusative case) द्वितीया एतत्, एतद्, एनत्, एनद् एते, एने एतानि, एनानि
Third (or instrumental case) तृतीया एतेन, एनेन एताभ्याम् एतैः
Fourth (or Dative case) चतुर्थी एतस्मै एताभ्याम् एतेभ्यः
Fifth (or Ablative case) पञ्चमी एतस्मात् एताभ्याम् एतेभ्यः
Sixth (or genitive case) षष्ठी एतस्य एतयोः, एनयोः एतेषाम्
Seventh (or Locative case) सप्तमी एतस्मिन् एतयोः, एनयोः एतेषु

FORM HINDI SANSKRIT ENGLISH
masculine वह / उस वस्तु असौ male object(far)
feminine वह / उस वस्तु असौ female object(far)
neuter वह / उस वस्तु अमु it (far) / that object

Masculine Declensions of Pronoun अदस्

case विभक्ति Singular एकवचनम् Dual द्विवचनम् Plural बहुवचनम्
First (or Nominative case) प्रथमा असौ अमू अमी
Second (or Accusative case) द्वितीया अमूम् अमू अमून्
Third (or instrumental case) तृतीया अमुना अमूभ्याम् अमीभिः
Fourth (or Dative case) चतुर्थी अमुष्मै अमूभ्याम् अमीभ्यः
Fifth (or Ablative case) पञ्चमी अमुष्मात् अमूभ्याम् अमीभ्यः
Sixth (or genitive case) षष्ठी अमुष्य अमुयोः अमीषाम्
Seventh (or Locative case) सप्तमी अमुष्मिन् अमुयोः अमीषु

feminine Declensions of Pronoun अदस्

case singualar dual plural
First (or Nominative case) प्रथमा असौ अमू अमूः
Second (or Accusative case) द्वितीया अमूम् अमू अमूः
Third (or instrumental case) तृतीया अमुया अमूभ्याम् अमूभिः
Fourth (or Dative case) चतुर्थी अमुष्यै अमूभ्याम् अमूभ्यः
Fifth (or Ablative case) पञ्चमी अमुष्याः अमूभ्याम् अमूभ्यः
Sixth (or genitive case) षष्ठी अमुष्याः अमुयोः अमूषाम्
Seventh (or Locative case) सप्तमी अमुष्याम् अमुयोः अमूषु

Neuter Declensions of Pronoun अदस्

case singular dual plural
First (or Nominative case) प्रथमा अमु अमुनी अमूनि
Second (or Accusative case) द्वितीया अमु अमुनी अमूनि
Third (or instrumental case) तृतीया अमुना अमूभ्याम् अमीभिः
Fourth (or Dative case) चतुर्थी अमुष्मै अमूभ्याम् अमीभ्यः
Fifth (or Ablative case) पञ्चमी अमुष्मात् अमूभ्याम् अमीभ्यः
Sixth (or genitive case) षष्ठी अमुष्य अमुयोः अमीषाम्
Seventh (or Locative case) सप्तमी अमुष्मिन् अमुयोः अमीषु

FORM HINDI SANSKRIT ENGLISH
masculine अयम this male object
feminine इयम this female object
neuter इदम it (near ) / this object

Masculine Declensions of Pronoun इदम्

CASE SINGULAR DUAL PLURAL
First (or Nominative case) प्रथमा अयम् इमौ इमे
Second (or Accusative case) द्वितीया इमम्, एनम् इमौ, एनौ इमान्, एनान्
Third (or instrumental case) तृतीया अनेन, एनेन आभ्याम् एभिः
Fourth (or Dative case) चतुर्थी अस्मै आभ्याम् एभ्यः
Fifth (or Ablative case) पञ्चमी अस्मात् आभ्याम् एभ्यः
Sixth (or genitive case) षष्ठी अस्य अनयोः, एनयोः एषाम्
Seventh (or Locative case) सप्तमी अस्मिन् अनयोः, एनयोः एषु

Feminine Declensions of Pronoun इदम्

case विभक्ति Singular एकवचनम् Dual द्विवचनम् Plural बहुवचनम्
First (or Nominative case) प्रथमा इयम् इमे इमाः
Second (or Accusative case) द्वितीया इमाम्, एनाम् इमे, एने इमाः, एनाः
Third (or instrumental case) तृतीया अनया, एनया आभ्याम् आभिः
Fourth (or Dative case) चतुर्थी अस्यै आभ्याम् आभ्यः
Fifth (or Ablative case) पञ्चमी अस्याः आभ्याम् आभ्यः
Sixth (or genitive case) षष्ठी अस्याः अनयोः, एनयोः आसाम्
Seventh (or Locative case) सप्तमी अस्याम् अनयोः, एनयोः आसु

Neuter declension of pronoun इदम्

case विभक्ति Singular एकवचनम् Dual द्विवचनम् Plural बहुवचनम्
First (or Nominative case) प्रथमा इदम् इमे इमानि
Second (or Accusative case) द्वितीया इदम्, एनत् इमे, एने इमानि, एनानि
Third (or instrumental case) तृतीया अनेन, एनेन आभ्याम् एभिः
Fourth (or Dative case) चतुर्थी अस्मै आभ्याम् एभ्यः
Fifth (or Ablative case) पञ्चमी अस्मात् आभ्याम् एभ्यः
Sixth (or genitive case) षष्ठी अस्य अनयोः, एनयोः एषाम्
Seventh (or Locative case) सप्तमी अस्मिन् अनयोः, एनयोः एषु
Enter your comment. Wiki syntax is allowed:
 

This topic does not exist yet

You've followed a link to a topic that doesn't exist yet. If permissions allow, you may create it by clicking on Create this page.

  • sa/other-person.txt
  • 2024/04/03 13:29
  • brahmantra