sa:mnemonogram:table

Adjust , afford , consult , counsel , contract , wait , sit , demonstrate , relax , donate , learn , refuse ,

  • Adjust: समायोजयति (samāyojayati) or नियमयति (niyamayati)
  • Afford: समर्थः भवति (samarthaḥ bhavati) or सम्पर्कयोग्यः (samparkayogyaḥ)
  • Consult: सलिलोचनम् करोति (salilocanam karoti) or परामर्शः करोति (parāmarśaḥ karoti)
  • Counsel: सलाहा (salāhā) or उपदेशः (upadeśaḥ)
  • Contract: अवधिः (avadhiḥ) or समझौता (samjhautā)
  • Wait: प्रतीक्षति (pratīkṣati) or अपेक्षते (apekṣate)
  • Sit: आसीनः (āsīnaḥ) or निषद्यति (niṣadyati)
  • Demonstrate: प्रदर्शयति (pradarśayati) or प्रतिभाति (pratibhāti)
  • Relax: शान्तिं कुरुते (śāntiṃ kurute) or विश्रामं करोति (viśrāmaṃ karoti)
  • Donate: दानं करोति (dānaṃ karoti) or प्रतिपादयति (pratipādayati)
  • Learn: अधीतं जानाति (adhītaṃ jānāti) or अधिगच्छति (adhigacchati)
  • Refuse: अस्वीकरोति (asvīkaroti) or असंगच्छति (asaṃgacchati)

Arrange , compare , replace , exist

  • Arrange: व्यवस्थापयति (vyavasthāpayati) or संयोजयति (saṃyojayati)
  • Compare: तुलयति (tulayati) or अनुपमयति (anupamayati)
  • Replace: प्रतिस्थापयति (pratisthāpayati) or परिवर्तयति (parivartayati)
  • Exist: अस्ति (asti) or सन्निहितम् (sannihitam)

Bang , bash , beat , bet , buy , corrupt , crib , deal , forecast, sell , dedicate , Dine , preach , feed , Educate , idolize , retire , put

  • Bang: टक्कर (ṭakkara) or टक्क (ṭakka)
  • Bash: पदवादं कुरुते (padavādaṃ kurute) or उपसंहारं कुरुते (upasaṃhāraṃ kurute)
  • Beat: पीडयति (pīḍayati) or तोडयति (toḍayati)
  • Bet: सट्टा करोति (saṭṭā karoti) or जुआ खेलति (juā khelati)
  • Buy: क्रीणाति (krīṇāti) or खरीदति (kharīdati)
  • Corrupt: दूषयति (dūṣayati) or विकृतयति (vikṛtayati)
  • Crib: छादयति (chādayati) or बच्चदानं करोति (baccadānaṃ karoti)
  • Deal: सम्बन्धम् कुरुते (sambandham kurute) or व्यवसायं करोति (vyavasāyaṃ karoti)
  • Forecast: भविष्यद्वाणीं करोति (bhaviṣyadvāṇīṃ karoti) or भविष्यवाणीं ददाति (bhaviṣyavāṇīṃ dadāti)
  • Sell: विक्रीणाति (vikrīṇāti) or बेचति (bechati)
  • Dedicate: समर्पयति (samarpayati) or अर्पयति (arpayati)
  • Dine: भोजनं करोति (bhojanaṃ karoti) or आहारं करोति (āhāraṃ karoti)
  • Preach: उपदेशं ददाति (upadeśaṃ dadāti) or उपदिष्टवान् भवति (upadiṣṭavān bhavati)
  • Feed: भक्षयति (bhakṣayati) or आहारं प्रददाति (āhāraṃ pradadāti)
  • Educate: शिक्षयति (śikṣayati) or अध्ययनं करोति (adhyayanaṃ karoti)
  • Idolize: पूजयति (pūjayati) or उपासति (up
  • Put: रचयति (racayati) or वितरति (vitarati)
  • Retire: निवृत्तिं गच्छति (nivṛttiṃ gacchati) or संन्यस्तवति (saṃnyastavati)
  • Comfort: सुखं ददाति (sukhaṃ dadāti) or आरोग्यं ददाति (ārogyaṃ dadāti)
Enter your comment. Wiki syntax is allowed:
 

This topic does not exist yet

You've followed a link to a topic that doesn't exist yet. If permissions allow, you may create it by clicking on Create this page.

  • sa/mnemonogram/table.txt
  • 2024/08/08 17:21
  • brahmantra