sa:middle-person

This translation is older than the original page and might be outdated. See what has changed.

CASE CASE NAME SINGULAR DUAL PLURAL
case 1 nominative
त्वम युवाम् यूयम्
case 2 accusative
त्वाम् ,त्वा युवाम् , वाम् युष्मान , वः
case 3 instrumental
त्वया युवाभ्याम् युष्माभिः
case 4 dative
तूभ्यम् , ते युवाभ्याम् , वाम् युष्मभ्यम् , वः
case 5 ablative
त्वत् युवाभ्याम् युष्मत्
case 6 genitive
तव , ते युवयोः , वाम् युष्माकम् , वः
case 7 locative
त्वयि युवयोः युष्मासु

भवत्

भवत(Bhavat) forms are usually used to describe the respect, without saying you/your we use bhavan as a substitute for second person and these are the declensions of second person.You is generally used with friends or person who is very close to you, sometimes we can see that arjuna refers to lord krishna as you(tvam) and also in many songs we refer to god as tumhare. o palanhare nirgun aur nyaare tumhare bin humra konon nahi hamri uljhan samjhao bhagvan

Masculine declension

CASE NAME SINGULAR DUAL PLURAL
First (or Nominative case) प्रथमा भवान् भवन्तौ भवन्तः
Second (or Accusative case) द्वितीया भवन्तम् भवन्तौ भवतः
Third (or instrumental case) तृतीया भवता भवद्भ्याम् भवद्भिः
Fourth (or Dative case) चतुर्थी भवते भवद्भ्याम् भवद्भ्यः
Fifth (or Ablative case) पञ्चमी भवतः भवद्भ्याम् भवद्भ्यः
Sixth (or genitive case) षष्ठी भवतः भवतोः भवताम्
Seventh (or Locative case) सप्तमी भवति भवतोः भवत्सु

Declensions of Pronoun भवत्  in Feminine

First (or Nominative case) प्रथमा भवती भवत्यौ भवत्यः
Second (or Accusative case) द्वितीया भवतीम् भवत्यौ भवतीः
Third (or instrumental case) तृतीया भवत्या भवतीभ्याम् भवतीभिः
Fourth (or Dative case) चतुर्थी भवत्यै भवतीभ्याम् भवतीभ्यः
Fifth (or Ablative case) पञ्चमी भवत्याः भवतीभ्याम् भवतीभ्यः
Sixth (or genitive case) षष्ठी भवत्याः भवत्योः भवतीनाम्
Seventh (or Locative case) सप्तमी भवत्याम् भवत्योः भवतीषु

Declensions of Pronoun भवत्  in Neuter

‘case’ विभक्ति Singular एकवचनम् Dual द्विवचनम् Plural बहुवचनम्
First (or Nominative case) प्रथमा भवत् भवती भवन्ति
Second (or Accusative case) द्वितीया भवत् भवती भवन्ति
Third (or instrumental case) तृतीया भवता भवद्भ्याम् भवद्भिः
Fourth (or Dative case) चतुर्थी भवते भवद्भ्याम् भवद्भ्यः
Fifth (or Ablative case) पञ्चमी भवतः भवद्भ्याम् भवद्भ्यः
Sixth (or genitive case) षष्ठी भवतः भवतोः भवताम्
Seventh (or Locative case) सप्तमी भवति भवतोः भवत्सु
  • You are - त्वम् असि (tvam asi)
  • You were - त्वम् अभवीः (tvam abhavīḥ)
  • You will be - त्वम् भविष्यसि (tvam bhaviṣyasi)
  • You are: त्वमस्ति (tvam asti)
  • You became: अभव (abhava)
  • You will become: भविष्यसि (bhaviṣyasi)
  • You were: अस्ति (asti)
  • You became: अभव (abhava)
  • You will become: भविष्यसि (bhaviṣyasi)
Enter your comment. Wiki syntax is allowed:
 

This topic does not exist yet

You've followed a link to a topic that doesn't exist yet. If permissions allow, you may create it by clicking on Create this page.

  • sa/middle-person.txt
  • 2023/03/15 05:09
  • brahmantra