sa:book

This translation is older than the original page and might be outdated. See what has changed.
  • Argument: वाद (vāda)
  • Article: लेख (lekha)
  • Synopsis: संक्षेपः (saṃkṣepaḥ)
  • Essay: निबन्धः (nibandhaḥ)
  • Paragraph: अनुच्छेदः (anucchhedaḥ)
  • Thesis: अभिधानः (abhidhānaḥ)
  • Dissertation: विवरणम् (vivaraṇam)
  • Hypothesis: अनुमानः (anumānaḥ)
  • Assignment: कार्य (kārya)
  • Data: आङ्किक (āṅkika)
  • Doctrine: सिद्धान्त (siddhānta)
  • Dogma: मतम् (matam)
  • Inference: अनुमान (anumāna)
  • Premise: पूर्वपक्षः (pūrvapakṣaḥ)
  • Conclusion: सिद्धान्तः (siddhāntaḥ)
  • Information: ज्ञानम् (jñānam)
  • Text: पाठः (pāṭhaḥ)
  • Proposition: प्रस्तावः (prastāvaḥ)
  • Protocol: आचारपद्धतिः (ācārapaddhatiḥ)
  • Mention: उल्लेखः (ullekhaḥ)
  • Procedure: विधि (vidhi)
  • Method: तर्कः (tarkaḥ)
  • Technique: तक्नीकः (taknīkaḥ)
  • Statement: वाक्यम् (vākyam)
  • Theorem: सिद्धान्तः (siddhāntaḥ)
  • Theory: सिद्धान्तः (siddhāntaḥ)
  • System: व्यवस्था (vyavasthā)
  • Plan: योजना (yojanā)
  • Paper - कागदम् (kāgadam)
  • Page - पृष्ठः (pṛṣṭhaḥ)
  • News - समाचारः (samācāraḥ)
  • Letter - पत्रम् (patram)
  • Document - दस्तावेजः (dastāvejaḥ)
  • File - फाइलः (phāilaḥ)
  • Chits - चिट्टिकाः (ciṭṭikāḥ)
  • Bits - बिट्स् (bits)
  • Bit - बिट् (bit)
  • Sticker - टिकटम् (ṭikaṭam)
  • Tag - टैगः (ṭaigaḥ)
  • Label - लेबलः (lebalaḥ)
  • Marker - मार्करः (mārkaraḥ)
  • Workbook - कार्यपुस्तकम् (kāryapustakam)
  • Textbook - अध्ययनपुस्तकम् (adhyayanapustakam)
  • Novel - उपन्यासः (upanyāsaḥ)
  • Story book - कथापुस्तकम् (kathāpustakam)
  • Manual - मैनुअलः (mainuālaḥ)
  • Fiction - कथासौन्दर्यम् (kathāsaundaryam)
  • Scratch pad - लिखितपटः (likhitapaṭaḥ)
  • Note pad - टिप्पणीपुस्तकम् (ṭippaṇīpustakam)
  • Exam pad - परीक्षापटः (parīkṣāpaṭaḥ)
  • Handbook - हस्तग्रन्थः (hastagranthaḥ)
  • Newspaper - अखबारम् (akhbāram)
  • Dictionary - शब्दकोशः (śabdakośaḥ)
  • Diary - दैनिकपुस्तकम् (dainikapustakam)
  • Book - पुस्तकम् (pustakam)
  • Register - रजिस्टरम् (rajistar
Enter your comment. Wiki syntax is allowed:
 

This topic does not exist yet

You've followed a link to a topic that doesn't exist yet. If permissions allow, you may create it by clicking on Create this page.

  • sa/book.txt
  • 2023/02/27 10:16
  • brahmantra