SANSKRIT NOUNS

गजः , देवः ,

case singular dual plural
Nom - a देवः  देवौ  देवाः
Nom - i मुनिः  मुनी  मुनयः
Nom - u पशुः  पशू  पशवः
Nom - ri पिता  पितरौ  पितरः
Nom - o गौः  गावौ  गावः
Nom- n आत्मा  आत्मानौ  आत्मानः
Nom - n राजा  राजानौ  राजानः
Acc देवम्  देवौ  देवान्
Acc मुनिम्  मुनी  मुनीन्
Acc पशुम्  पशू  पशून्
Acc पितरम्  पितरौ  पितॄन्
Acc गाम्  गावौ  गाः
Acc आत्मानम्  आत्मानौ  आत्मनः
Acc राजानम्  राजानौ  राज्ञः
Ins देवेन  देवाभ्याम्  देवैः
Ins मुनिना  मुनिभ्याम्  मुनिभिः
Ins पशुना  पशुभ्याम्  पशुभिः
Ins पित्रा  पितृभ्याम्  पितृभिः
Ins गवा  गोभ्याम्  गोभिः
Ins आत्मना  आत्मभ्याम्  आत्मभिः
Ins राज्ञा  राजभ्याम्  राजभिः
Dat देवाय  देवाभ्याम्  देवेभ्यः
Dat मुनये  मुनिभ्याम्  मुनिभ्यः
Dat पशवे  पशुभ्याम्  पशुभ्यः
Dat पित्रे  पितृभ्याम्  पितृभ्यः
Dat गवे  गोभ्याम्  गोभ्यः
Dat आत्मने  आत्मभ्याम्  आत्मभ्यः
Dat राज्ञे  राजभ्याम्  राजभ्यः
Abl देवात्  देवाभ्याम्  देवेभ्यः
Abl मुनेः  मुनिभ्याम्  मुनिभ्यः
Abl पशोः  पशुभ्याम्  पशुभ्यः
Abl पितुः  पितृभ्याम्  पितृभ्यः
Abl गोः  गोभ्याम्  गोभ्यः
Abl आत्मनः  आत्मभ्याम्  आत्मभ्यः
Abl राज्ञः  राजभ्याम्  राजभ्यः
Gen देवस्य  देवयोः  देवानाम्
Gen मुनेः  मुन्योः  मुनीनाम्
Gen पशोः  पश्वोः  पशूनाम्
Gen पितुः  पित्रोः  पितॄणाम्
Gen गोः  गवोः  गवाम्
Gen आत्मनः  आत्मनोः  आत्मनाम्
Gen राज्ञः  राज्ञोः  राज्ञाम्
Loc देवे  देवयोः  देवेषु
Loc मुनौ  मुन्योः  मुनिषु
Loc पशौ  पश्वोः  पशुषु
Loc पितरि  पित्रोः  पितृषु
Loc गवि  गवोः  गोषु
Loc आत्मनि  आत्मनोः  आत्मसु
Loc राज्ञि / राजनि  राज्ञोः  राजसु
Voc देव  देवौ  देवाः
Voc मुने  मुनी  मुनयः
Voc पशो  पशू  पशवः
Voc पितः  पितरौ  पितरः
Voc गौः  गावौ  गावः
Voc आत्मन्  आत्मानौ  आत्मानः
Voc राजन्  राजानौ  राजानः
  • अप्सु (apsu) = in water
  • अब्द (abda) = Season of plenty
  • अब्धि (abdhi) = sea
  • अब्धी (abdhii) = (m) ocean, sea
  • अभ्रं (abhraM) = cloud
  • अम्बर (ambara) = aakaasha
  • अम्बरं (ambaraM) = sky, garment
  • अम्बा (ambaa) = mother
  • अम्बु (ambu) = water
  • अम्बुधि (ambudhi) = sea
  • अम्भस् (ambhas.h) = (n) water
  • अम्भुरुहं (ambhuruhaM) = lotus
  • अवनिं (avaniM) = earth
  • कंकन (ka.nkana) = bracelet
  • कंथा (ka.nthaa) = rags?
  • कंस्य (ka.nsya) = bronze
  • ककुदि (kakudi) = hump of an ox
  • कच्छप (kachchhapa) = (masc) tortoise
  • कज्जल (kajjala) = lamp black
  • कञ्चुकः (kaJNchukaH) = blouse
  • कटः (kaTaH) = (m) carpet
  • कटि (kaTi) = hip
  • कटिः (kaTiH) = waist
  • कटिवस्त्रम् (kaTivastram.h) = (n) underwear
  • कण्ठ (kaNTha) = throat
  • कण्ठः (kaNThaH) = (m) throat, neck
  • कण्ठभूषा (kaNThabhuushhaa) = (f) necklace
  • कण्ठहारः (kaNThahaaraH) = (m) necklace
  • कण्डोलः (kaNDolaH) = (m) a wooden basket
  • कदली (kadalii) = banana
  • कनक (kanaka) = gold
  • कनीनिका (kaniinikaa) = (f) eyeball
  • कन्दः (kandaH) = (m) root
  • कन्दर्पः (kandarpaH) = Cupid
  • कन्दुक (kanduka) = (m) a ball
  • कन्या (kanyaa) = Zodiacal sign Virgo
  • कपि (kapi) = monkey
  • कपोत (kapota) = pigeon, dove
  • कमल (kamala) = Lotus
  • करवाल (karavaala) = sword
  • करांशुकम् (karaa.nshukam.h) = (n) full-sleeved shirt
  • करियादः (kariyaadaH) = (m) hippopotamus
  • कर्कटि (karkaTi) = (f) cucumber
  • कर्तरी (kartarii) = (f) scissors
  • कर्पुर (karpura) = camphor
  • कलुषः (kalushhaH) = smeared, blot
  • कवची (kavachii) = with armor
  • कशा (kashaa) = (f) a whip
  • कशेरुः (kasheruH) = (m) spine, spinal chord
  • काक (kaaka) = crow
  • कागदम् (kaagadam.h) = (n) paper
  • काञ्चन (kaaJNchana) = gold
  • कादम्बः (kaadambaH) = (m) duck
  • कानन (kaanana) = forest
  • कामधेनु (kaamadhenu) = the heavenly cow
  • काष्ट (kaashhTa) = wood, branch
  • कासारः (kaasaaraH) = lake
  • किङ्किणी (ki.nkiNii) = (f) ghungroo
  • किरण (kiraNa) = ray
  • कुंजरः (ku.njaraH) = (Masc.nom.S)elephant
  • कुक्कुट (kukkuTa) = rooster
  • कुक्कुटः (kukkuTaH) = (m) cock
  • कुक्कुटी (kukkuTii) = (f) hen
  • कुक्कुरः (kukkuraH) = (m) dog
  • कुङ्मलः (ku.nmalaH) = (m) button
  • कुज (kuja) = Mars
  • कुटी (kuTii) = (f) a small hut
  • कुण्डल (kuNDala) = coil of rope, ring
  • कुण्डलि (kuNDali) = The Wheel or Horoscope Chart
  • कुन्चिका (kunchikaa) = (f) key
  • कुन्तः (kuntaH) = (m) spear
  • कुन्द (kunda) = night lily
  • कुरङ्ग (kura.nga) = deer
  • कुलीरः (kuliiraH) = (m) a crab
  • कुल्या (kulyaa) = (f) canal (carrying water for irrigation)
  • कुश (kusha) = and kusa grass
  • कुसुम (kusuma) = flower
  • कुसुमाकरः (kusumaakaraH) = spring
  • कूपः (kuupaH) = (m) well
  • कूर्परः (kuurparaH) = (m) elbow
  • कूर्मः (kuurmaH) = tortoise
  • कृषक (kRishhaka) = peasant
  • केयूर (keyuura) = armlet (bracelet worn on upper arm)
  • कोकिल (kokila) = the cuckoo
  • कोषः (koshhaH) = (m) pocket
  • कोष्ठः (koshhThaH) = (m) room
  • क्रकचः (krakachaH) = (m) a saw
  • क्रौञ्च (krauJNcha) = a heron
  • ख (kha) = sky, aakaasha
  • खं (khaM) = ether
  • खङ्गः (kha.ngaH) = (m) sword
  • खेटः (kheTaH) = (m) shield
  • गज (gaja) = Elephant
  • गजः (gajaH) = elephant
  • गण्ड (gaNDa) = the cheek
  • गरुड (garuDa) = eagle
  • गर्दभ (gardabha) = donkey
  • गिरि (giri) = mountain
  • गुड (guDa) = jaggery
  • गुलिका (gulikaa) = (f) tablet, pill
  • गुल्म (gulma) = the spleen
  • गुहा (guhaa) = (fem) cave
  • गृञ्जनकम् (gRiJNjanakam.h) = (n) carrot
  • गृध्रः (gRidhraH) = (m) eagle
  • गृह (gRiha) = house
  • गृहगोधिका (gRihagodhikaa) = (f) house lizard
  • गो (go) = cow / bull
  • ग्रन्थिः (granthiH) = (m) gland
  • ग्रह (graha) = Planet
  • घट (ghaTa) = pot
  • चक्षु (chakShu) = eye
  • चटकः (chaTakaH) = (m) sparrow
  • चन्दन (chandana) = sandal
  • चमसः (chamasaH) = (m) spoon
  • चरण (charaNa) = foot
  • चषकः (chashhakaH) = (m) glass
  • चषकाधानी (chashhakaadhaanii) = (f) saucer
  • चाकलेहः (chaakalehaH) = (m) chocolate candy, toffee
  • चापं (chaapaM) = the bow
  • चालकः (chaalakaH) = (m) driver
  • चिक्रोडः (chikroDaH) = (m) squirrel
  • चित्रकः (chitrakaH) = (m) a leopard
  • चित्रपतङ्गः (chitrapata.ngaH) = (m) butterfly
  • चित्ररासभः (chitraraasabhaH) = (m) zebra
  • चित्रवेष्टिः (chitraveshhTiH) = (m) lungi
  • चित्रोष्ट्रः (chitroshhTraH) = (m) giraffe
  • चुंबक (chuMbaka) = magnet
  • छत्र (chhatra) = umbrella
  • छदिः (chhadiH) = (m) roof
  • छवी (chhavii) = picture , portrait
  • छुरिका (chhurikaa) = (f) knife
  • जंघे (ja.nghe) = ankle
  • जम्बाल (jambaala) = (masc) mud
  • जम्बीरम् (jambiiram.h) = (n) lemon
  • जम्बूकः (jambuukaH) = fox
  • जलधि (jaladhi) = sea/ ocean
  • जाल (jaala) = net
  • जालं (jaalaM) = (n) net, network
  • ज्वलनं (jvalanaM) = a fire
  • तन्तु (tantu) = thread / stalk
  • तरु (taru) = Tree
  • तर्जनी (tarjanii) = Finger
  • तल्पः (talpaH) = (m) mattress
  • ताड (taaDa) = a mountain
  • ताण्डुल (taaNDula) = (rice) grains
  • तालः (taalaH) = (m) lock
  • तिन्त्रिणी (tintriNii) = (f) tamarind
  • तुषार (tushhaara) = (m) ice/snow
  • तृणा (tRiNaa) = grass
  • तैल (taila) = oil
  • तैलपः (tailapaH) = (m) cockroach
  • दंष्ट्रा (da.nshhTraa) = (fem) tooth, fang
  • दन्डदीप (danDadiipa) = (m) tubelight
  • दन्तपाली (dantapaalii) = (f) gums
  • दर्पण (darpaNa) = Mirror
  • दल (dala) = leaf
  • दलम् (dalam.h) = (n) flower petal
  • दाडिमफलम् (daaDimaphalam.h) = (n) pomegranate, anaar
  • दारु (daaru) = (neut) tree, wood
  • दीपः (diipaH) = lamp
  • दुग्ध (dugdha) = milk
  • दोरक (doraka) = (m) rope, string
  • द्यामुतेमां (dyaamutemaaM) = sky
  • द्राक्षा (draakShaa) = (f) grapes
  • द्रोणी (droNii) = (f) bucket
  • द्वारं (dvaaraM) = door
  • धन (dhana) = money
  • धनुषं (dhanushhaM) = bow
  • धान्य (dhaanya) = grain
  • धुमः (dhumaH) = smoke
  • धृत (dhRita) = ghee
  • नक्र (nakra) = a crocodile
  • नख (nakha) = nail
  • नलिनी (nalinii) = lotus
  • नाग (naaga) = snake
  • नागफणी (naagaphaNii) = cactus
  • नाणकम् (naaNakam.h) = (n) coin
  • नाद (naada) = Sound
  • नारिकेल (naarikela) = coconut
  • नालः (naalaH) = (m) tap
  • नालिका (naalikaa) = (f) pipe
  • नाव (naava) = a boat
  • नासिका (naasikaa) = nose
  • निःश्रेणिका (niHshreNikaa) = (f) ladder
  • निकः (nikaH) = rays
  • निगडः (nigaDaH) = (m) handcuffs
  • निदोलः (nidolaH) = (m) pendulum
  • निधानिका (nidhaanikaa) = (f) cupboard, almariah
  • निपान (nipaana) = (n) a pond
  • निम्नगा (nimnagaa) = (f) river
  • निर्यासः (niryaasaH) = (m) gum, glue
  • निशा (nishaa) = Night
  • निष्पावः (nishhpaavaH) = (m) peas
  • नौका (naukaa) = Boat
  • नौकीलकम् (naukiilakam.h) = (n) anchor
  • पंक (pa.nka) = mud
  • पंगु (pa.ngu) = cripple
  • पक्ष्म (pakShma) = eyelid
  • पतग (pataga) = Bird
  • पतङ्गाः (pata.ngaaH) = moths
  • पत्रं (patraM) = a leaf
  • पद (pada) = step
  • पद्म (padma) = lotus
  • पनसफलम् (panasaphalam.h) = (n) jackfruit
  • पयस् (payas.h) = water
  • पयोद (payoda) = cloud (one who gives water)
  • परशुः (parashuH) = (m) axe
  • पर्ण (parNa) = leaf
  • पर्यङ्क (parya.nka) = a bed
  • पर्वत (parvata) = mountain
  • पलाण्डुः (palaaNDuH) = (m) onion
  • पशु (pashu) = animal
  • पाञ्चालिका (paaJNchaalikaa) = (f) doll
  • पात्र (paatra) = vessel
  • पाद (paada) = foot
  • पादं (paadaM) = and legs
  • पावक (paavaka) = gold
  • पावकः (paavakaH) = fire
  • पाशं (paashaM) = rope/ties
  • पिकः (pikaH) = cuckoo
  • पिच्छम् (pichchham.h) = (n) feather
  • पिञ्च (piJNcha) = the chin, feather
  • पिधानम् (pidhaanam.h) = (n) cork
  • पिपीलिका (pipiilikaa) = ant
  • पुंडरीक (pu.nDariika) = lotus
  • पुच्छ (puchchha) = tail
  • पुच्छम् (puchchham.h) = (n) tail
  • पुष्प (pushhpa) = flower
  • पुष्पधानी (pushhpadhaanii) = (f) vase, flower-pot
  • प्कश (pkasha) = (masc) wing
  • प्रतिमा (pratimaa) = (f) statue
  • प्रतीची (pratiichii) = (f) west
  • प्रवालाः (pravaalaaH) = twigs
  • प्राची (praachii) = (f) east
  • फणिन् (phaNin.h) = snake
  • फल (phala) = fruit
  • फेनकम् (phenakam.h) = (n) soap
  • बक (baka) = stork
  • बकः (bakaH) = (m) crane
  • बडिशम् (baDisham.h) = (n) fishing rod
  • बाण (baaNa) = Arrow
  • बाणः (baaNaH) = (m) arrow
  • बालकः (baalakaH) = boy
  • बाला (baalaa) = Girl
  • बिडालः (biDaalaH) = (m) cat
  • बिन्दु (bindu) = dot
  • बीज (biija) = seed
  • भक्ष (bhakSha) = Food
  • भरणि (bharaNi) = jewel
  • भस्म (bhasma) = ash
  • भाषा (bhaashhaa) = language
  • भिण्डिः (bhiNDiH) = (f) ladies-finger, okra
  • भित्तिः (bhittiH) = (m) walls
  • भुजंग (bhuja.nga) = snake
  • भुजङ्ग (bhuja.nga) = snake
  • भूभृत् (bhuubhRit.h) = mountain
  • भेक (bheka) = a frog
  • भोगि (bhogi) = serpent (that has bhoga, meaning hood)
  • भ्रमर (bhramara) = a large bee
  • भ्रमिः (bhramiH) = a screw
  • भ्रुवोः (bhruvoH) = the eyebrows
  • भ्रूः (bhruuH) = brow
  • मंदिर (ma.ndira) = temple
  • मकर (makara) = crocodile
  • मक्षिका (makShikaa) = bee
  • मण्डुक (maNDuka) = a frog
  • मत्कुण (matkuNa) = bed-bug
  • मत्स्य (matsya) = a fish
  • मद्य (madya) = liqour
  • मधुकर्कटि (madhukarkaTi) = (f) papaya
  • मयूर (mayuura) = a peacock
  • मरु (maru) = desert
  • मरुत् (marut.h) = wind
  • मर्जारः (marjaaraH) = (m) cat
  • मर्त्य (martya) = mortal
  • मशकः (mashakaH) = (m) mosquito
  • महिश (mahisha) = he - buffalo
  • महोदधि (mahodadhi) = ocean
  • मह्यम् (mahyam.h) = Mine
  • मार्जार (maarjaara) = cat
  • मास (maasa) = month
  • मित्र (mitra) = (neut) friend
  • मुद्गर (mudgara) = hammer, mallet
  • मुनिः (muniH) = a sage
  • मुसल (musala) = pestle
  • मृग (mRiga) = animal
  • मृगेन्द्रः (mRigendraH) = the lion
  • मृदंग (mRida.nga) = drum
  • मेघ (megha) = cloud
  • मेदः (medaH) = (neu) fat
  • मेषः (meshhaH) = (m) sheep
  • म्ञ्जुषा (mJNjushhaa) = (f) a box
  • योजिनी (yojinii) = (f) stapler
  • रज्जु (rajju) = (fem) rope, straight line
  • रत्न (ratna) = precious stones
  • रथ (ratha) = chariot
  • रसाल (rasaala) = mango
  • राजहंस (raajaha.nsa) = swan
  • राज्ञी (raaGYii) = (f) queen
  • रेत (reta) = semen
  • लाला (laalaa) = (f) saliva
  • लेखनी (lekhanii) = (f) pencil
  • लोकयानम् (lokayaanam.h) = (n) car
  • लोष्ट (loshhTa) = clay
  • लोष्ट्र (loshhTra) = pebbles
  • वज्रं (vajraM) = the thunderbolt
  • वज्रम् (vajram.h) = (n) diamond
  • वटवृक्षः (vaTavRikShaH) = (m) a banyan tree
  • वराह (varaaha) = the boar
  • वराहः (varaahaH) = (m) pig, boar
  • वलय (valaya) = circle
  • वातायन (vaataayana) = a horse
  • वानर (vaanara) = monkey
  • विकर (vikara) = enzyme
  • वित्त (vitta) = money
  • वीक्षः (viikShaH) = (m) lens
  • वेणुः (veNuH) = flute
  • वेतनम् (vetanam.h) = (n) salary
  • वेश (vesha) = dress
  • वैद्यः (vaidyaH) = doctor
  • व्याघ्रः (vyaaghraH) = (m) tiger
  • व्याधः (vyaadhaH) = (m) hunter
  • व्याल (vyaala) = elephant
  • शङ्ख (sha.nkha) = conch shell
  • शलभ (shalabha) = a locust
  • शलभः (shalabhaH) = (m) grasshopper
  • शलाका (shalaakaa) = a small twig (in this case, like an eye-pencil)
  • शाटिका (shaaTikaa) = (f) saree
  • शार्दुलः (shaardulaH) = tiger
  • शिखिं (shikhi.n) = peacock
  • शिशिर (shishira) = frosty season
  • शीश्कारः (shiishkaaraH) = (m) a whistle
  • शुंठः (shu.nThaH) = roasted?
  • शुक (shuka) = parrot
  • शुकः (shukaH) = (m) parrot
  • शुक्तिः (shuktiH) = oyster
  • शुण्ठी (shuNThii) = (f) ginger
  • शुण्डा (shuNDaa) = (f) elephant's trunk
  • शृगालः (shRigaalaH) = fox
  • शृङ्खला (shRi.nkhalaa) = (f) a chain
  • शृङ्गम् (shRi.ngam.h) = (n) horn
  • शैल (shaila) = shell
  • शैली (shailii) = (f) style
  • श्मश्रु (shmashru) = moustache, beard
  • शफ़री (shafarii) = a very small fish
  • सलिल (salila) = water
  • सस्य (sasya) = grain
  • सीकता (siikataa) = (f) sand
  • सीसं (siisaM) = (n) lead (Pb)
  • सोपानम् (sopaanam.h) = (n) staircase, steps
  • स्यन्दने (syandane) = chariot
  • स्युतम् (syutam.h) = (n) a bag
  • हय (haya) = horse
  • हविः (haviH) = butter
Enter your comment. Wiki syntax is allowed:
 

This topic does not exist yet

You've followed a link to a topic that doesn't exist yet. If permissions allow, you may create it by clicking on Create this page.

  • en/sanskrit_nouns.txt
  • 2024/08/05 04:22
  • brahmantra