Confess - प्रतिज्ञाति (pratijñāti)
Travel - प्रयाणं करोति (prayāṇaṃ karoti)
Sail - प्लवयति (plavayati)
Sailor - नाविकः (nāvikaḥ)
Traveller - प्रयाणी (prayāṇī)
Student - विद्यार्थी (vidyārthī)
Study - अध्ययनम् (adhyayanam)
-
Sit - आसीनः (āsīnaḥ)
Seat - आसनम् (āsanam)
Throne - सिंहासनम् (siṃhāsanam)
Wheelchair - चक्रदृष्टि (cakradṛṣṭi) or व्हीलचेयर् (vhlīlceyar)
Armchair - बाह्यासनम् (bāhyāsanam)
Chairman - अध्यक्षः (adhyakṣaḥ)
Sit on a
chair - आसने आसीनो भव (āsane āsīno bhava)
This throne is mine - एतद् अस्ति मम सिंहासनम् (etad asti mama siṃhāsanam )
तस्य चलनं गृहीत्वा अवतीर्णो अस्ति । (tasya chalanam gruhitva avatirno asti) - he is driving a car
अहं मम अपराधं प्रतिजानामि । (aham mama aparadham pratijanami) - i confess my crime
चालकः चलयति (chālakaḥ chalayati) - This translates to The driver drives.
अहं प्रयाणं करोमि (aham prayāṇaṃ karomi) - This translates to I travel.
नाविकोऽहं (nāviko'
ham) - This translates to I am a sailor.
नाविकः प्लवयति (nāvikaḥ plavayati) - This translates to Sailor sails.