• अशुचि (ashuchi) = to the unclean
  • अशुचिः (ashuchiH) = unclean
  • अशुचौ (ashuchau) = unclean
  • शुचः (shuchaH) = worry
  • शुचि (shuchi) = clean
  • शुचिः (shuchiH) = pure
  • शुचीनां (shuchiinaaM) = of the pious
  • शुचौ (shuchau) = in a sanctified
  • शुद्ध (shuddha) = pure
  • शुद्धपक्ष (shuddhapakSha) = Bright side of the lunar month, also shuklapaksha
  • शुद्धये (shuddhaye) = for the purpose of purification
QR Code
QR Code hi:शुच (generated for current page)